Social Media Feed

दुर्गतिनाशिनी त्वंहि दरिद्रादि विनाशनीम्…

दुर्गतिनाशिनी त्वंहि दरिद्रादि विनाशनीम्। जयंदा धनदा कूष्माण्डे प्रणमाम्यहम्॥ जगतमाता जगतकत्री जगदाधार रूपणीम्। चराचरेश्वरी कूष्माण्डे प्रणमाम्यहम्॥ त्रैलोक्यसुन्दरी त्वंहि दुःख शोक निवारिणीम्। परमानन्दमयी, कूष्माण्डे प्रणमाम्यहम्॥ सुरासम्पूर्णकलशं रुधिराप्लुतमेव च । दधाना हस्तपद्माभ्यां कूष्माण्डा…

Continue Readingदुर्गतिनाशिनी त्वंहि दरिद्रादि विनाशनीम्…

आपदुध्दारिणी त्वंहि आद्या शक्तिः शुभपराम…

आपदुध्दारिणी त्वंहि आद्या शक्तिः शुभपराम्। अणिमादि सिद्धिदात्री चन्द्रघण्टे प्रणमाम्यहम्॥ चन्द्रमुखी इष्ट दात्री इष्टम् मन्त्र स्वरूपिणीम्। धनदात्री, आनन्ददात्री चन्द्रघण्टे प्रणमाम्यहम्॥ नानारूपधारिणी इच्छामयी ऐश्वर्यदायिनीम्। सौभाग्यारोग्यदायिनी चन्द्रघण्टे प्रणमाम्यहम्॥ पिण्डजप्रवरारुढा चण्डकोपास्त्रकैर्युता । प्रसादं तनुते…

Continue Readingआपदुध्दारिणी त्वंहि आद्या शक्तिः शुभपराम…

ब्रह्मचारिणी | Brahamcharini…

ब्रह्मचारिणी | Brahamcharini वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्। जपमाला कमण्डलु धरा ब्रह्मचारिणी शुभाम्॥ गौरवर्णा स्वाधिष्ठानस्थिता द्वितीय दुर्गा त्रिनेत्राम्। धवल परिधाना ब्रह्मरूपा पुष्पालङ्कार भूषिताम्॥ परम वन्दना पल्लवाधरां कान्त कपोला पीन। पयोधराम् कमनीया लावणयं…

Continue Readingब्रह्मचारिणी | Brahamcharini…

वंदे वांच्छितलाभायाचंद्रार्धकृतशेखराम्।…

वंदे वांच्छितलाभायाचंद्रार्धकृतशेखराम्। वृषारूढांशूलधरांशैलपुत्रीयशस्विनीम्॥ पूणेंदुनिभांगौरी मूलाधार स्थितांप्रथम दुर्गा त्रिनेत्रा। पटांबरपरिधानांरत्नकिरीटांनानालंकारभूषिता॥ प्रफुल्ल वदनांपल्लवाधरांकांतकपोलांतुंग कुचाम्। कमनीयांलावण्यांस्मेरमुखीक्षीणमध्यांनितंबनीम्॥ वंदे वाद्द्रिछतलाभाय चंद्रार्धकृतशेखराम | वृषारूढां शूलधरां शैलपुत्री यशस्विनीम्‌ नवरात्रि पूजन (Navratri Pujan) के पहले दिन मां दुर्गा…

Continue Readingवंदे वांच्छितलाभायाचंद्रार्धकृतशेखराम्।…

#mahalaya #Sarvapitri #Shradh…

#mahalaya #Sarvapitri #Shradh आज सर्वपितृ अमावस्या के दिन हम सभी अपने पितरों को नमन करते है और उनका आशीर्वाद बना रहे यही कामना करते हैं। आज श्राद्ध पक्ष का अंतिम…

Continue Reading#mahalaya #Sarvapitri #Shradh…